A 158-10 Tantraratna

Manuscript culture infobox

Filmed in: A 158/10
Title: Tantraratna
Dimensions: 30.5 x 10.5 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks: 5 folios?

Reel No. A 158-10

Inventory No. 75323

Title Tantraratna

Remarks

Author Kṛṣṇa Bhaṭṭācārya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 30.5 x 10. 5 cm

Binding Hole

Folios 59

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

On the first page is the title name tārātantram.
There is also written: idam pustakam śrīupendravikramadevasya.
The stamp is of the time of Chandra Samśera.
Added in the margins at places.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nityānandāṃ paraṃ vande brahmarūpāṃ guṇāśrayāṃ
sarvabhūtamayīṃ devīṃ śrīmattripurasundarīṃ 1

purāṇakariṇāṃ vande gaṇeśaṃ pārvatīsutaṃ
yasya smaraṇamātreṇa vighnā dūrībhvaṃti hi 2

gurudevaṃ namaskṛtya sarvaśāstraviśāradaṃ
yasya pādarajobhiś ca tīrthasnānaphalaṃ lavet 3 (fol. 1v1–2)

End

tatrāṃtare upavidyāsu sarvāsu tathā prayogasādhane
dīkṣāṃ vinai⁅va⁆ karttavyam upadeśaḥ sadaiva hi

maṃtrā (!) vinopadeśena na siddhyaṃti kadācana
laukikāni ca karmāṇi na siddhyaṃti kadācana

tsmād gurūpadeśena japtavyaṃ siddhim I⁅c⁆chatā
vaidikeṣu ca taṃtreṣu gurūr eva hi kāraṇam (fol. 59v5–7)

Sub-colophon

iti śrīvaidikaśrīkṛṣṇavidyāvāgīśabhaṭṭācāryaviracite taṃtraratne cakravicāronāma prathamaḥ paṭalaḥ 1 (fol. 18v4–5)

Microfilm Details

Reel No. A 158/10

Date of Filming 12-10-1971

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of folios 3v–4r, 36v–37r

Catalogued by AP/SG

Date 30-07-2007